Declension table of ?sthalasambhavauṣadhi

Deva

FeminineSingularDualPlural
Nominativesthalasambhavauṣadhiḥ sthalasambhavauṣadhī sthalasambhavauṣadhayaḥ
Vocativesthalasambhavauṣadhe sthalasambhavauṣadhī sthalasambhavauṣadhayaḥ
Accusativesthalasambhavauṣadhim sthalasambhavauṣadhī sthalasambhavauṣadhīḥ
Instrumentalsthalasambhavauṣadhyā sthalasambhavauṣadhibhyām sthalasambhavauṣadhibhiḥ
Dativesthalasambhavauṣadhyai sthalasambhavauṣadhaye sthalasambhavauṣadhibhyām sthalasambhavauṣadhibhyaḥ
Ablativesthalasambhavauṣadhyāḥ sthalasambhavauṣadheḥ sthalasambhavauṣadhibhyām sthalasambhavauṣadhibhyaḥ
Genitivesthalasambhavauṣadhyāḥ sthalasambhavauṣadheḥ sthalasambhavauṣadhyoḥ sthalasambhavauṣadhīnām
Locativesthalasambhavauṣadhyām sthalasambhavauṣadhau sthalasambhavauṣadhyoḥ sthalasambhavauṣadhiṣu

Compound sthalasambhavauṣadhi -

Adverb -sthalasambhavauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria