Declension table of ?sthalamārga

Deva

MasculineSingularDualPlural
Nominativesthalamārgaḥ sthalamārgau sthalamārgāḥ
Vocativesthalamārga sthalamārgau sthalamārgāḥ
Accusativesthalamārgam sthalamārgau sthalamārgān
Instrumentalsthalamārgeṇa sthalamārgābhyām sthalamārgaiḥ sthalamārgebhiḥ
Dativesthalamārgāya sthalamārgābhyām sthalamārgebhyaḥ
Ablativesthalamārgāt sthalamārgābhyām sthalamārgebhyaḥ
Genitivesthalamārgasya sthalamārgayoḥ sthalamārgāṇām
Locativesthalamārge sthalamārgayoḥ sthalamārgeṣu

Compound sthalamārga -

Adverb -sthalamārgam -sthalamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria