Declension table of ?sthalagata

Deva

NeuterSingularDualPlural
Nominativesthalagatam sthalagate sthalagatāni
Vocativesthalagata sthalagate sthalagatāni
Accusativesthalagatam sthalagate sthalagatāni
Instrumentalsthalagatena sthalagatābhyām sthalagataiḥ
Dativesthalagatāya sthalagatābhyām sthalagatebhyaḥ
Ablativesthalagatāt sthalagatābhyām sthalagatebhyaḥ
Genitivesthalagatasya sthalagatayoḥ sthalagatānām
Locativesthalagate sthalagatayoḥ sthalagateṣu

Compound sthalagata -

Adverb -sthalagatam -sthalagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria