Declension table of ?sthalagāminī

Deva

FeminineSingularDualPlural
Nominativesthalagāminī sthalagāminyau sthalagāminyaḥ
Vocativesthalagāmini sthalagāminyau sthalagāminyaḥ
Accusativesthalagāminīm sthalagāminyau sthalagāminīḥ
Instrumentalsthalagāminyā sthalagāminībhyām sthalagāminībhiḥ
Dativesthalagāminyai sthalagāminībhyām sthalagāminībhyaḥ
Ablativesthalagāminyāḥ sthalagāminībhyām sthalagāminībhyaḥ
Genitivesthalagāminyāḥ sthalagāminyoḥ sthalagāminīnām
Locativesthalagāminyām sthalagāminyoḥ sthalagāminīṣu

Compound sthalagāmini - sthalagāminī -

Adverb -sthalagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria