Declension table of ?sthalacāriṇī

Deva

FeminineSingularDualPlural
Nominativesthalacāriṇī sthalacāriṇyau sthalacāriṇyaḥ
Vocativesthalacāriṇi sthalacāriṇyau sthalacāriṇyaḥ
Accusativesthalacāriṇīm sthalacāriṇyau sthalacāriṇīḥ
Instrumentalsthalacāriṇyā sthalacāriṇībhyām sthalacāriṇībhiḥ
Dativesthalacāriṇyai sthalacāriṇībhyām sthalacāriṇībhyaḥ
Ablativesthalacāriṇyāḥ sthalacāriṇībhyām sthalacāriṇībhyaḥ
Genitivesthalacāriṇyāḥ sthalacāriṇyoḥ sthalacāriṇīnām
Locativesthalacāriṇyām sthalacāriṇyoḥ sthalacāriṇīṣu

Compound sthalacāriṇi - sthalacāriṇī -

Adverb -sthalacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria