Declension table of ?sthalārūḍhā

Deva

FeminineSingularDualPlural
Nominativesthalārūḍhā sthalārūḍhe sthalārūḍhāḥ
Vocativesthalārūḍhe sthalārūḍhe sthalārūḍhāḥ
Accusativesthalārūḍhām sthalārūḍhe sthalārūḍhāḥ
Instrumentalsthalārūḍhayā sthalārūḍhābhyām sthalārūḍhābhiḥ
Dativesthalārūḍhāyai sthalārūḍhābhyām sthalārūḍhābhyaḥ
Ablativesthalārūḍhāyāḥ sthalārūḍhābhyām sthalārūḍhābhyaḥ
Genitivesthalārūḍhāyāḥ sthalārūḍhayoḥ sthalārūḍhānām
Locativesthalārūḍhāyām sthalārūḍhayoḥ sthalārūḍhāsu

Adverb -sthalārūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria