Declension table of ?sthalārūḍha

Deva

MasculineSingularDualPlural
Nominativesthalārūḍhaḥ sthalārūḍhau sthalārūḍhāḥ
Vocativesthalārūḍha sthalārūḍhau sthalārūḍhāḥ
Accusativesthalārūḍham sthalārūḍhau sthalārūḍhān
Instrumentalsthalārūḍhena sthalārūḍhābhyām sthalārūḍhaiḥ sthalārūḍhebhiḥ
Dativesthalārūḍhāya sthalārūḍhābhyām sthalārūḍhebhyaḥ
Ablativesthalārūḍhāt sthalārūḍhābhyām sthalārūḍhebhyaḥ
Genitivesthalārūḍhasya sthalārūḍhayoḥ sthalārūḍhānām
Locativesthalārūḍhe sthalārūḍhayoḥ sthalārūḍheṣu

Compound sthalārūḍha -

Adverb -sthalārūḍham -sthalārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria