Declension table of ?sthalāravinda

Deva

NeuterSingularDualPlural
Nominativesthalāravindam sthalāravinde sthalāravindāni
Vocativesthalāravinda sthalāravinde sthalāravindāni
Accusativesthalāravindam sthalāravinde sthalāravindāni
Instrumentalsthalāravindena sthalāravindābhyām sthalāravindaiḥ
Dativesthalāravindāya sthalāravindābhyām sthalāravindebhyaḥ
Ablativesthalāravindāt sthalāravindābhyām sthalāravindebhyaḥ
Genitivesthalāravindasya sthalāravindayoḥ sthalāravindānām
Locativesthalāravinde sthalāravindayoḥ sthalāravindeṣu

Compound sthalāravinda -

Adverb -sthalāravindam -sthalāravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria