Declension table of ?sthalāntara

Deva

NeuterSingularDualPlural
Nominativesthalāntaram sthalāntare sthalāntarāṇi
Vocativesthalāntara sthalāntare sthalāntarāṇi
Accusativesthalāntaram sthalāntare sthalāntarāṇi
Instrumentalsthalāntareṇa sthalāntarābhyām sthalāntaraiḥ
Dativesthalāntarāya sthalāntarābhyām sthalāntarebhyaḥ
Ablativesthalāntarāt sthalāntarābhyām sthalāntarebhyaḥ
Genitivesthalāntarasya sthalāntarayoḥ sthalāntarāṇām
Locativesthalāntare sthalāntarayoḥ sthalāntareṣu

Compound sthalāntara -

Adverb -sthalāntaram -sthalāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria