Declension table of ?sthagayitavya

Deva

MasculineSingularDualPlural
Nominativesthagayitavyaḥ sthagayitavyau sthagayitavyāḥ
Vocativesthagayitavya sthagayitavyau sthagayitavyāḥ
Accusativesthagayitavyam sthagayitavyau sthagayitavyān
Instrumentalsthagayitavyena sthagayitavyābhyām sthagayitavyaiḥ sthagayitavyebhiḥ
Dativesthagayitavyāya sthagayitavyābhyām sthagayitavyebhyaḥ
Ablativesthagayitavyāt sthagayitavyābhyām sthagayitavyebhyaḥ
Genitivesthagayitavyasya sthagayitavyayoḥ sthagayitavyānām
Locativesthagayitavye sthagayitavyayoḥ sthagayitavyeṣu

Compound sthagayitavya -

Adverb -sthagayitavyam -sthagayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria