Declension table of sthāyitva

Deva

NeuterSingularDualPlural
Nominativesthāyitvam sthāyitve sthāyitvāni
Vocativesthāyitva sthāyitve sthāyitvāni
Accusativesthāyitvam sthāyitve sthāyitvāni
Instrumentalsthāyitvena sthāyitvābhyām sthāyitvaiḥ
Dativesthāyitvāya sthāyitvābhyām sthāyitvebhyaḥ
Ablativesthāyitvāt sthāyitvābhyām sthāyitvebhyaḥ
Genitivesthāyitvasya sthāyitvayoḥ sthāyitvānām
Locativesthāyitve sthāyitvayoḥ sthāyitveṣu

Compound sthāyitva -

Adverb -sthāyitvam -sthāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria