Declension table of ?sthāyika

Deva

NeuterSingularDualPlural
Nominativesthāyikam sthāyike sthāyikāni
Vocativesthāyika sthāyike sthāyikāni
Accusativesthāyikam sthāyike sthāyikāni
Instrumentalsthāyikena sthāyikābhyām sthāyikaiḥ
Dativesthāyikāya sthāyikābhyām sthāyikebhyaḥ
Ablativesthāyikāt sthāyikābhyām sthāyikebhyaḥ
Genitivesthāyikasya sthāyikayoḥ sthāyikānām
Locativesthāyike sthāyikayoḥ sthāyikeṣu

Compound sthāyika -

Adverb -sthāyikam -sthāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria