Declension table of ?sthāya

Deva

MasculineSingularDualPlural
Nominativesthāyaḥ sthāyau sthāyāḥ
Vocativesthāya sthāyau sthāyāḥ
Accusativesthāyam sthāyau sthāyān
Instrumentalsthāyena sthāyābhyām sthāyaiḥ sthāyebhiḥ
Dativesthāyāya sthāyābhyām sthāyebhyaḥ
Ablativesthāyāt sthāyābhyām sthāyebhyaḥ
Genitivesthāyasya sthāyayoḥ sthāyānām
Locativesthāye sthāyayoḥ sthāyeṣu

Compound sthāya -

Adverb -sthāyam -sthāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria