Declension table of sthāvaratva

Deva

NeuterSingularDualPlural
Nominativesthāvaratvam sthāvaratve sthāvaratvāni
Vocativesthāvaratva sthāvaratve sthāvaratvāni
Accusativesthāvaratvam sthāvaratve sthāvaratvāni
Instrumentalsthāvaratvena sthāvaratvābhyām sthāvaratvaiḥ
Dativesthāvaratvāya sthāvaratvābhyām sthāvaratvebhyaḥ
Ablativesthāvaratvāt sthāvaratvābhyām sthāvaratvebhyaḥ
Genitivesthāvaratvasya sthāvaratvayoḥ sthāvaratvānām
Locativesthāvaratve sthāvaratvayoḥ sthāvaratveṣu

Compound sthāvaratva -

Adverb -sthāvaratvam -sthāvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria