Declension table of ?sthāvarakalpa

Deva

MasculineSingularDualPlural
Nominativesthāvarakalpaḥ sthāvarakalpau sthāvarakalpāḥ
Vocativesthāvarakalpa sthāvarakalpau sthāvarakalpāḥ
Accusativesthāvarakalpam sthāvarakalpau sthāvarakalpān
Instrumentalsthāvarakalpena sthāvarakalpābhyām sthāvarakalpaiḥ sthāvarakalpebhiḥ
Dativesthāvarakalpāya sthāvarakalpābhyām sthāvarakalpebhyaḥ
Ablativesthāvarakalpāt sthāvarakalpābhyām sthāvarakalpebhyaḥ
Genitivesthāvarakalpasya sthāvarakalpayoḥ sthāvarakalpānām
Locativesthāvarakalpe sthāvarakalpayoḥ sthāvarakalpeṣu

Compound sthāvarakalpa -

Adverb -sthāvarakalpam -sthāvarakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria