Declension table of ?sthāvarākṛti

Deva

NeuterSingularDualPlural
Nominativesthāvarākṛti sthāvarākṛtinī sthāvarākṛtīni
Vocativesthāvarākṛti sthāvarākṛtinī sthāvarākṛtīni
Accusativesthāvarākṛti sthāvarākṛtinī sthāvarākṛtīni
Instrumentalsthāvarākṛtinā sthāvarākṛtibhyām sthāvarākṛtibhiḥ
Dativesthāvarākṛtine sthāvarākṛtibhyām sthāvarākṛtibhyaḥ
Ablativesthāvarākṛtinaḥ sthāvarākṛtibhyām sthāvarākṛtibhyaḥ
Genitivesthāvarākṛtinaḥ sthāvarākṛtinoḥ sthāvarākṛtīnām
Locativesthāvarākṛtini sthāvarākṛtinoḥ sthāvarākṛtiṣu

Compound sthāvarākṛti -

Adverb -sthāvarākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria