Declension table of ?sthāvarākṛti

Deva

MasculineSingularDualPlural
Nominativesthāvarākṛtiḥ sthāvarākṛtī sthāvarākṛtayaḥ
Vocativesthāvarākṛte sthāvarākṛtī sthāvarākṛtayaḥ
Accusativesthāvarākṛtim sthāvarākṛtī sthāvarākṛtīn
Instrumentalsthāvarākṛtinā sthāvarākṛtibhyām sthāvarākṛtibhiḥ
Dativesthāvarākṛtaye sthāvarākṛtibhyām sthāvarākṛtibhyaḥ
Ablativesthāvarākṛteḥ sthāvarākṛtibhyām sthāvarākṛtibhyaḥ
Genitivesthāvarākṛteḥ sthāvarākṛtyoḥ sthāvarākṛtīnām
Locativesthāvarākṛtau sthāvarākṛtyoḥ sthāvarākṛtiṣu

Compound sthāvarākṛti -

Adverb -sthāvarākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria