Declension table of sthāvara

Deva

NeuterSingularDualPlural
Nominativesthāvaram sthāvare sthāvarāṇi
Vocativesthāvara sthāvare sthāvarāṇi
Accusativesthāvaram sthāvare sthāvarāṇi
Instrumentalsthāvareṇa sthāvarābhyām sthāvaraiḥ
Dativesthāvarāya sthāvarābhyām sthāvarebhyaḥ
Ablativesthāvarāt sthāvarābhyām sthāvarebhyaḥ
Genitivesthāvarasya sthāvarayoḥ sthāvarāṇām
Locativesthāvare sthāvarayoḥ sthāvareṣu

Compound sthāvara -

Adverb -sthāvaram -sthāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria