Declension table of sthāsnutā

Deva

FeminineSingularDualPlural
Nominativesthāsnutā sthāsnute sthāsnutāḥ
Vocativesthāsnute sthāsnute sthāsnutāḥ
Accusativesthāsnutām sthāsnute sthāsnutāḥ
Instrumentalsthāsnutayā sthāsnutābhyām sthāsnutābhiḥ
Dativesthāsnutāyai sthāsnutābhyām sthāsnutābhyaḥ
Ablativesthāsnutāyāḥ sthāsnutābhyām sthāsnutābhyaḥ
Genitivesthāsnutāyāḥ sthāsnutayoḥ sthāsnutānām
Locativesthāsnutāyām sthāsnutayoḥ sthāsnutāsu

Adverb -sthāsnutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria