Declension table of sthāsnu

Deva

NeuterSingularDualPlural
Nominativesthāsnu sthāsnunī sthāsnūni
Vocativesthāsnu sthāsnunī sthāsnūni
Accusativesthāsnu sthāsnunī sthāsnūni
Instrumentalsthāsnunā sthāsnubhyām sthāsnubhiḥ
Dativesthāsnune sthāsnubhyām sthāsnubhyaḥ
Ablativesthāsnunaḥ sthāsnubhyām sthāsnubhyaḥ
Genitivesthāsnunaḥ sthāsnunoḥ sthāsnūnām
Locativesthāsnuni sthāsnunoḥ sthāsnuṣu

Compound sthāsnu -

Adverb -sthāsnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria