Declension table of sthāsnu

Deva

MasculineSingularDualPlural
Nominativesthāsnuḥ sthāsnū sthāsnavaḥ
Vocativesthāsno sthāsnū sthāsnavaḥ
Accusativesthāsnum sthāsnū sthāsnūn
Instrumentalsthāsnunā sthāsnubhyām sthāsnubhiḥ
Dativesthāsnave sthāsnubhyām sthāsnubhyaḥ
Ablativesthāsnoḥ sthāsnubhyām sthāsnubhyaḥ
Genitivesthāsnoḥ sthāsnvoḥ sthāsnūnām
Locativesthāsnau sthāsnvoḥ sthāsnuṣu

Compound sthāsnu -

Adverb -sthāsnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria