Declension table of ?sthāsaka

Deva

MasculineSingularDualPlural
Nominativesthāsakaḥ sthāsakau sthāsakāḥ
Vocativesthāsaka sthāsakau sthāsakāḥ
Accusativesthāsakam sthāsakau sthāsakān
Instrumentalsthāsakena sthāsakābhyām sthāsakaiḥ sthāsakebhiḥ
Dativesthāsakāya sthāsakābhyām sthāsakebhyaḥ
Ablativesthāsakāt sthāsakābhyām sthāsakebhyaḥ
Genitivesthāsakasya sthāsakayoḥ sthāsakānām
Locativesthāsake sthāsakayoḥ sthāsakeṣu

Compound sthāsaka -

Adverb -sthāsakam -sthāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria