Declension table of ?sthāpyāharaṇa

Deva

NeuterSingularDualPlural
Nominativesthāpyāharaṇam sthāpyāharaṇe sthāpyāharaṇāni
Vocativesthāpyāharaṇa sthāpyāharaṇe sthāpyāharaṇāni
Accusativesthāpyāharaṇam sthāpyāharaṇe sthāpyāharaṇāni
Instrumentalsthāpyāharaṇena sthāpyāharaṇābhyām sthāpyāharaṇaiḥ
Dativesthāpyāharaṇāya sthāpyāharaṇābhyām sthāpyāharaṇebhyaḥ
Ablativesthāpyāharaṇāt sthāpyāharaṇābhyām sthāpyāharaṇebhyaḥ
Genitivesthāpyāharaṇasya sthāpyāharaṇayoḥ sthāpyāharaṇānām
Locativesthāpyāharaṇe sthāpyāharaṇayoḥ sthāpyāharaṇeṣu

Compound sthāpyāharaṇa -

Adverb -sthāpyāharaṇam -sthāpyāharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria