Declension table of ?sthāpitavatā

Deva

FeminineSingularDualPlural
Nominativesthāpitavatā sthāpitavate sthāpitavatāḥ
Vocativesthāpitavate sthāpitavate sthāpitavatāḥ
Accusativesthāpitavatām sthāpitavate sthāpitavatāḥ
Instrumentalsthāpitavatayā sthāpitavatābhyām sthāpitavatābhiḥ
Dativesthāpitavatāyai sthāpitavatābhyām sthāpitavatābhyaḥ
Ablativesthāpitavatāyāḥ sthāpitavatābhyām sthāpitavatābhyaḥ
Genitivesthāpitavatāyāḥ sthāpitavatayoḥ sthāpitavatānām
Locativesthāpitavatāyām sthāpitavatayoḥ sthāpitavatāsu

Adverb -sthāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria