Declension table of ?sthāpitavat

Deva

MasculineSingularDualPlural
Nominativesthāpitavān sthāpitavantau sthāpitavantaḥ
Vocativesthāpitavan sthāpitavantau sthāpitavantaḥ
Accusativesthāpitavantam sthāpitavantau sthāpitavataḥ
Instrumentalsthāpitavatā sthāpitavadbhyām sthāpitavadbhiḥ
Dativesthāpitavate sthāpitavadbhyām sthāpitavadbhyaḥ
Ablativesthāpitavataḥ sthāpitavadbhyām sthāpitavadbhyaḥ
Genitivesthāpitavataḥ sthāpitavatoḥ sthāpitavatām
Locativesthāpitavati sthāpitavatoḥ sthāpitavatsu

Compound sthāpitavat -

Adverb -sthāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria