Declension table of sthāpatya

Deva

NeuterSingularDualPlural
Nominativesthāpatyam sthāpatye sthāpatyāni
Vocativesthāpatya sthāpatye sthāpatyāni
Accusativesthāpatyam sthāpatye sthāpatyāni
Instrumentalsthāpatyena sthāpatyābhyām sthāpatyaiḥ
Dativesthāpatyāya sthāpatyābhyām sthāpatyebhyaḥ
Ablativesthāpatyāt sthāpatyābhyām sthāpatyebhyaḥ
Genitivesthāpatyasya sthāpatyayoḥ sthāpatyānām
Locativesthāpatye sthāpatyayoḥ sthāpatyeṣu

Compound sthāpatya -

Adverb -sthāpatyam -sthāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria