Declension table of sthāpatya

Deva

MasculineSingularDualPlural
Nominativesthāpatyaḥ sthāpatyau sthāpatyāḥ
Vocativesthāpatya sthāpatyau sthāpatyāḥ
Accusativesthāpatyam sthāpatyau sthāpatyān
Instrumentalsthāpatyena sthāpatyābhyām sthāpatyaiḥ sthāpatyebhiḥ
Dativesthāpatyāya sthāpatyābhyām sthāpatyebhyaḥ
Ablativesthāpatyāt sthāpatyābhyām sthāpatyebhyaḥ
Genitivesthāpatyasya sthāpatyayoḥ sthāpatyānām
Locativesthāpatye sthāpatyayoḥ sthāpatyeṣu

Compound sthāpatya -

Adverb -sthāpatyam -sthāpatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria