Declension table of ?sthāpanika

Deva

NeuterSingularDualPlural
Nominativesthāpanikam sthāpanike sthāpanikāni
Vocativesthāpanika sthāpanike sthāpanikāni
Accusativesthāpanikam sthāpanike sthāpanikāni
Instrumentalsthāpanikena sthāpanikābhyām sthāpanikaiḥ
Dativesthāpanikāya sthāpanikābhyām sthāpanikebhyaḥ
Ablativesthāpanikāt sthāpanikābhyām sthāpanikebhyaḥ
Genitivesthāpanikasya sthāpanikayoḥ sthāpanikānām
Locativesthāpanike sthāpanikayoḥ sthāpanikeṣu

Compound sthāpanika -

Adverb -sthāpanikam -sthāpanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria