Declension table of ?sthāpanika

Deva

MasculineSingularDualPlural
Nominativesthāpanikaḥ sthāpanikau sthāpanikāḥ
Vocativesthāpanika sthāpanikau sthāpanikāḥ
Accusativesthāpanikam sthāpanikau sthāpanikān
Instrumentalsthāpanikena sthāpanikābhyām sthāpanikaiḥ sthāpanikebhiḥ
Dativesthāpanikāya sthāpanikābhyām sthāpanikebhyaḥ
Ablativesthāpanikāt sthāpanikābhyām sthāpanikebhyaḥ
Genitivesthāpanikasya sthāpanikayoḥ sthāpanikānām
Locativesthāpanike sthāpanikayoḥ sthāpanikeṣu

Compound sthāpanika -

Adverb -sthāpanikam -sthāpanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria