Declension table of ?sthāpanīya

Deva

MasculineSingularDualPlural
Nominativesthāpanīyaḥ sthāpanīyau sthāpanīyāḥ
Vocativesthāpanīya sthāpanīyau sthāpanīyāḥ
Accusativesthāpanīyam sthāpanīyau sthāpanīyān
Instrumentalsthāpanīyena sthāpanīyābhyām sthāpanīyaiḥ sthāpanīyebhiḥ
Dativesthāpanīyāya sthāpanīyābhyām sthāpanīyebhyaḥ
Ablativesthāpanīyāt sthāpanīyābhyām sthāpanīyebhyaḥ
Genitivesthāpanīyasya sthāpanīyayoḥ sthāpanīyānām
Locativesthāpanīye sthāpanīyayoḥ sthāpanīyeṣu

Compound sthāpanīya -

Adverb -sthāpanīyam -sthāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria