Declension table of ?sthāpanavṛtta

Deva

NeuterSingularDualPlural
Nominativesthāpanavṛttam sthāpanavṛtte sthāpanavṛttāni
Vocativesthāpanavṛtta sthāpanavṛtte sthāpanavṛttāni
Accusativesthāpanavṛttam sthāpanavṛtte sthāpanavṛttāni
Instrumentalsthāpanavṛttena sthāpanavṛttābhyām sthāpanavṛttaiḥ
Dativesthāpanavṛttāya sthāpanavṛttābhyām sthāpanavṛttebhyaḥ
Ablativesthāpanavṛttāt sthāpanavṛttābhyām sthāpanavṛttebhyaḥ
Genitivesthāpanavṛttasya sthāpanavṛttayoḥ sthāpanavṛttānām
Locativesthāpanavṛtte sthāpanavṛttayoḥ sthāpanavṛtteṣu

Compound sthāpanavṛtta -

Adverb -sthāpanavṛttam -sthāpanavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria