Declension table of sthāpana

Deva

NeuterSingularDualPlural
Nominativesthāpanam sthāpane sthāpanāni
Vocativesthāpana sthāpane sthāpanāni
Accusativesthāpanam sthāpane sthāpanāni
Instrumentalsthāpanena sthāpanābhyām sthāpanaiḥ
Dativesthāpanāya sthāpanābhyām sthāpanebhyaḥ
Ablativesthāpanāt sthāpanābhyām sthāpanebhyaḥ
Genitivesthāpanasya sthāpanayoḥ sthāpanānām
Locativesthāpane sthāpanayoḥ sthāpaneṣu

Compound sthāpana -

Adverb -sthāpanam -sthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria