Declension table of sthāpaka

Deva

MasculineSingularDualPlural
Nominativesthāpakaḥ sthāpakau sthāpakāḥ
Vocativesthāpaka sthāpakau sthāpakāḥ
Accusativesthāpakam sthāpakau sthāpakān
Instrumentalsthāpakena sthāpakābhyām sthāpakaiḥ sthāpakebhiḥ
Dativesthāpakāya sthāpakābhyām sthāpakebhyaḥ
Ablativesthāpakāt sthāpakābhyām sthāpakebhyaḥ
Genitivesthāpakasya sthāpakayoḥ sthāpakānām
Locativesthāpake sthāpakayoḥ sthāpakeṣu

Compound sthāpaka -

Adverb -sthāpakam -sthāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria