Declension table of sthānyāśraya

Deva

NeuterSingularDualPlural
Nominativesthānyāśrayam sthānyāśraye sthānyāśrayāṇi
Vocativesthānyāśraya sthānyāśraye sthānyāśrayāṇi
Accusativesthānyāśrayam sthānyāśraye sthānyāśrayāṇi
Instrumentalsthānyāśrayeṇa sthānyāśrayābhyām sthānyāśrayaiḥ
Dativesthānyāśrayāya sthānyāśrayābhyām sthānyāśrayebhyaḥ
Ablativesthānyāśrayāt sthānyāśrayābhyām sthānyāśrayebhyaḥ
Genitivesthānyāśrayasya sthānyāśrayayoḥ sthānyāśrayāṇām
Locativesthānyāśraye sthānyāśrayayoḥ sthānyāśrayeṣu

Compound sthānyāśraya -

Adverb -sthānyāśrayam -sthānyāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria