Declension table of sthānyāśraya

Deva

MasculineSingularDualPlural
Nominativesthānyāśrayaḥ sthānyāśrayau sthānyāśrayāḥ
Vocativesthānyāśraya sthānyāśrayau sthānyāśrayāḥ
Accusativesthānyāśrayam sthānyāśrayau sthānyāśrayān
Instrumentalsthānyāśrayeṇa sthānyāśrayābhyām sthānyāśrayaiḥ sthānyāśrayebhiḥ
Dativesthānyāśrayāya sthānyāśrayābhyām sthānyāśrayebhyaḥ
Ablativesthānyāśrayāt sthānyāśrayābhyām sthānyāśrayebhyaḥ
Genitivesthānyāśrayasya sthānyāśrayayoḥ sthānyāśrayāṇām
Locativesthānyāśraye sthānyāśrayayoḥ sthānyāśrayeṣu

Compound sthānyāśraya -

Adverb -sthānyāśrayam -sthānyāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria