Declension table of ?sthānivadbhāva

Deva

MasculineSingularDualPlural
Nominativesthānivadbhāvaḥ sthānivadbhāvau sthānivadbhāvāḥ
Vocativesthānivadbhāva sthānivadbhāvau sthānivadbhāvāḥ
Accusativesthānivadbhāvam sthānivadbhāvau sthānivadbhāvān
Instrumentalsthānivadbhāvena sthānivadbhāvābhyām sthānivadbhāvaiḥ sthānivadbhāvebhiḥ
Dativesthānivadbhāvāya sthānivadbhāvābhyām sthānivadbhāvebhyaḥ
Ablativesthānivadbhāvāt sthānivadbhāvābhyām sthānivadbhāvebhyaḥ
Genitivesthānivadbhāvasya sthānivadbhāvayoḥ sthānivadbhāvānām
Locativesthānivadbhāve sthānivadbhāvayoḥ sthānivadbhāveṣu

Compound sthānivadbhāva -

Adverb -sthānivadbhāvam -sthānivadbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria