Declension table of ?sthānika

Deva

MasculineSingularDualPlural
Nominativesthānikaḥ sthānikau sthānikāḥ
Vocativesthānika sthānikau sthānikāḥ
Accusativesthānikam sthānikau sthānikān
Instrumentalsthānikena sthānikābhyām sthānikaiḥ sthānikebhiḥ
Dativesthānikāya sthānikābhyām sthānikebhyaḥ
Ablativesthānikāt sthānikābhyām sthānikebhyaḥ
Genitivesthānikasya sthānikayoḥ sthānikānām
Locativesthānike sthānikayoḥ sthānikeṣu

Compound sthānika -

Adverb -sthānikam -sthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria