Declension table of ?sthānibhūtā

Deva

FeminineSingularDualPlural
Nominativesthānibhūtā sthānibhūte sthānibhūtāḥ
Vocativesthānibhūte sthānibhūte sthānibhūtāḥ
Accusativesthānibhūtām sthānibhūte sthānibhūtāḥ
Instrumentalsthānibhūtayā sthānibhūtābhyām sthānibhūtābhiḥ
Dativesthānibhūtāyai sthānibhūtābhyām sthānibhūtābhyaḥ
Ablativesthānibhūtāyāḥ sthānibhūtābhyām sthānibhūtābhyaḥ
Genitivesthānibhūtāyāḥ sthānibhūtayoḥ sthānibhūtānām
Locativesthānibhūtāyām sthānibhūtayoḥ sthānibhūtāsu

Adverb -sthānibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria