Declension table of ?sthānibhūta

Deva

MasculineSingularDualPlural
Nominativesthānibhūtaḥ sthānibhūtau sthānibhūtāḥ
Vocativesthānibhūta sthānibhūtau sthānibhūtāḥ
Accusativesthānibhūtam sthānibhūtau sthānibhūtān
Instrumentalsthānibhūtena sthānibhūtābhyām sthānibhūtaiḥ sthānibhūtebhiḥ
Dativesthānibhūtāya sthānibhūtābhyām sthānibhūtebhyaḥ
Ablativesthānibhūtāt sthānibhūtābhyām sthānibhūtebhyaḥ
Genitivesthānibhūtasya sthānibhūtayoḥ sthānibhūtānām
Locativesthānibhūte sthānibhūtayoḥ sthānibhūteṣu

Compound sthānibhūta -

Adverb -sthānibhūtam -sthānibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria