Declension table of sthāneśvara

Deva

MasculineSingularDualPlural
Nominativesthāneśvaraḥ sthāneśvarau sthāneśvarāḥ
Vocativesthāneśvara sthāneśvarau sthāneśvarāḥ
Accusativesthāneśvaram sthāneśvarau sthāneśvarān
Instrumentalsthāneśvareṇa sthāneśvarābhyām sthāneśvaraiḥ sthāneśvarebhiḥ
Dativesthāneśvarāya sthāneśvarābhyām sthāneśvarebhyaḥ
Ablativesthāneśvarāt sthāneśvarābhyām sthāneśvarebhyaḥ
Genitivesthāneśvarasya sthāneśvarayoḥ sthāneśvarāṇām
Locativesthāneśvare sthāneśvarayoḥ sthāneśvareṣu

Compound sthāneśvara -

Adverb -sthāneśvaram -sthāneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria