Declension table of ?sthāneyogitva

Deva

NeuterSingularDualPlural
Nominativesthāneyogitvam sthāneyogitve sthāneyogitvāni
Vocativesthāneyogitva sthāneyogitve sthāneyogitvāni
Accusativesthāneyogitvam sthāneyogitve sthāneyogitvāni
Instrumentalsthāneyogitvena sthāneyogitvābhyām sthāneyogitvaiḥ
Dativesthāneyogitvāya sthāneyogitvābhyām sthāneyogitvebhyaḥ
Ablativesthāneyogitvāt sthāneyogitvābhyām sthāneyogitvebhyaḥ
Genitivesthāneyogitvasya sthāneyogitvayoḥ sthāneyogitvānām
Locativesthāneyogitve sthāneyogitvayoḥ sthāneyogitveṣu

Compound sthāneyogitva -

Adverb -sthāneyogitvam -sthāneyogitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria