Declension table of ?sthānepatitatva

Deva

NeuterSingularDualPlural
Nominativesthānepatitatvam sthānepatitatve sthānepatitatvāni
Vocativesthānepatitatva sthānepatitatve sthānepatitatvāni
Accusativesthānepatitatvam sthānepatitatve sthānepatitatvāni
Instrumentalsthānepatitatvena sthānepatitatvābhyām sthānepatitatvaiḥ
Dativesthānepatitatvāya sthānepatitatvābhyām sthānepatitatvebhyaḥ
Ablativesthānepatitatvāt sthānepatitatvābhyām sthānepatitatvebhyaḥ
Genitivesthānepatitatvasya sthānepatitatvayoḥ sthānepatitatvānām
Locativesthānepatitatve sthānepatitatvayoḥ sthānepatitatveṣu

Compound sthānepatitatva -

Adverb -sthānepatitatvam -sthānepatitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria