Declension table of ?sthānepatita

Deva

MasculineSingularDualPlural
Nominativesthānepatitaḥ sthānepatitau sthānepatitāḥ
Vocativesthānepatita sthānepatitau sthānepatitāḥ
Accusativesthānepatitam sthānepatitau sthānepatitān
Instrumentalsthānepatitena sthānepatitābhyām sthānepatitaiḥ sthānepatitebhiḥ
Dativesthānepatitāya sthānepatitābhyām sthānepatitebhyaḥ
Ablativesthānepatitāt sthānepatitābhyām sthānepatitebhyaḥ
Genitivesthānepatitasya sthānepatitayoḥ sthānepatitānām
Locativesthānepatite sthānepatitayoḥ sthānepatiteṣu

Compound sthānepatita -

Adverb -sthānepatitam -sthānepatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria