Declension table of ?sthānayoga

Deva

MasculineSingularDualPlural
Nominativesthānayogaḥ sthānayogau sthānayogāḥ
Vocativesthānayoga sthānayogau sthānayogāḥ
Accusativesthānayogam sthānayogau sthānayogān
Instrumentalsthānayogena sthānayogābhyām sthānayogaiḥ sthānayogebhiḥ
Dativesthānayogāya sthānayogābhyām sthānayogebhyaḥ
Ablativesthānayogāt sthānayogābhyām sthānayogebhyaḥ
Genitivesthānayogasya sthānayogayoḥ sthānayogānām
Locativesthānayoge sthānayogayoḥ sthānayogeṣu

Compound sthānayoga -

Adverb -sthānayogam -sthānayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria