Declension table of ?sthānavid

Deva

NeuterSingularDualPlural
Nominativesthānavit sthānavidī sthānavindi
Vocativesthānavit sthānavidī sthānavindi
Accusativesthānavit sthānavidī sthānavindi
Instrumentalsthānavidā sthānavidbhyām sthānavidbhiḥ
Dativesthānavide sthānavidbhyām sthānavidbhyaḥ
Ablativesthānavidaḥ sthānavidbhyām sthānavidbhyaḥ
Genitivesthānavidaḥ sthānavidoḥ sthānavidām
Locativesthānavidi sthānavidoḥ sthānavitsu

Compound sthānavit -

Adverb -sthānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria