Declension table of ?sthānavid

Deva

MasculineSingularDualPlural
Nominativesthānavit sthānavidau sthānavidaḥ
Vocativesthānavit sthānavidau sthānavidaḥ
Accusativesthānavidam sthānavidau sthānavidaḥ
Instrumentalsthānavidā sthānavidbhyām sthānavidbhiḥ
Dativesthānavide sthānavidbhyām sthānavidbhyaḥ
Ablativesthānavidaḥ sthānavidbhyām sthānavidbhyaḥ
Genitivesthānavidaḥ sthānavidoḥ sthānavidām
Locativesthānavidi sthānavidoḥ sthānavitsu

Compound sthānavit -

Adverb -sthānavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria