Declension table of ?sthānavibhāga

Deva

MasculineSingularDualPlural
Nominativesthānavibhāgaḥ sthānavibhāgau sthānavibhāgāḥ
Vocativesthānavibhāga sthānavibhāgau sthānavibhāgāḥ
Accusativesthānavibhāgam sthānavibhāgau sthānavibhāgān
Instrumentalsthānavibhāgena sthānavibhāgābhyām sthānavibhāgaiḥ sthānavibhāgebhiḥ
Dativesthānavibhāgāya sthānavibhāgābhyām sthānavibhāgebhyaḥ
Ablativesthānavibhāgāt sthānavibhāgābhyām sthānavibhāgebhyaḥ
Genitivesthānavibhāgasya sthānavibhāgayoḥ sthānavibhāgānām
Locativesthānavibhāge sthānavibhāgayoḥ sthānavibhāgeṣu

Compound sthānavibhāga -

Adverb -sthānavibhāgam -sthānavibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria