Declension table of ?sthānavat

Deva

NeuterSingularDualPlural
Nominativesthānavat sthānavantī sthānavatī sthānavanti
Vocativesthānavat sthānavantī sthānavatī sthānavanti
Accusativesthānavat sthānavantī sthānavatī sthānavanti
Instrumentalsthānavatā sthānavadbhyām sthānavadbhiḥ
Dativesthānavate sthānavadbhyām sthānavadbhyaḥ
Ablativesthānavataḥ sthānavadbhyām sthānavadbhyaḥ
Genitivesthānavataḥ sthānavatoḥ sthānavatām
Locativesthānavati sthānavatoḥ sthānavatsu

Adverb -sthānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria