Declension table of ?sthānavat

Deva

MasculineSingularDualPlural
Nominativesthānavān sthānavantau sthānavantaḥ
Vocativesthānavan sthānavantau sthānavantaḥ
Accusativesthānavantam sthānavantau sthānavataḥ
Instrumentalsthānavatā sthānavadbhyām sthānavadbhiḥ
Dativesthānavate sthānavadbhyām sthānavadbhyaḥ
Ablativesthānavataḥ sthānavadbhyām sthānavadbhyaḥ
Genitivesthānavataḥ sthānavatoḥ sthānavatām
Locativesthānavati sthānavatoḥ sthānavatsu

Compound sthānavat -

Adverb -sthānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria