Declension table of ?sthānatyāga

Deva

MasculineSingularDualPlural
Nominativesthānatyāgaḥ sthānatyāgau sthānatyāgāḥ
Vocativesthānatyāga sthānatyāgau sthānatyāgāḥ
Accusativesthānatyāgam sthānatyāgau sthānatyāgān
Instrumentalsthānatyāgena sthānatyāgābhyām sthānatyāgaiḥ sthānatyāgebhiḥ
Dativesthānatyāgāya sthānatyāgābhyām sthānatyāgebhyaḥ
Ablativesthānatyāgāt sthānatyāgābhyām sthānatyāgebhyaḥ
Genitivesthānatyāgasya sthānatyāgayoḥ sthānatyāgānām
Locativesthānatyāge sthānatyāgayoḥ sthānatyāgeṣu

Compound sthānatyāga -

Adverb -sthānatyāgam -sthānatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria